A 433-41 Svapnādhyāya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 433/41
Title: Svapnādhyāya
Dimensions: 24.5 x 11.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/659
Remarks:
Reel No. A 433-41 Inventory No. 73529
Title Svapnādhyāya
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 24.3 x 11.5 cm
Folios 4
Lines per Folio 8
Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.dhyā. and in the lower right-hand margin under the rāmaḥ
Place of Deposit NAK
Accession No. 5/659
Manuscript Features
munir varāṭakasyātivarṇako jāṭalir manuḥ ||
mūṣāsṛpāṭīr ⟨ka⟩ karkandhūr yaṣṭi śāṭī kaṭī kuṭī ityamaraḥ ||
Excerpts
Beginning
śrīgaṇeśāya nama(!) ||
svapnādhyāyaṃ pravakṣyāmi yathā sarvatra bhāṣitaṃ ||
avijñātasvarūpāṇāṃ narāṇāṃ (2) jñānahetave ||
svapnas tu prathame yāme saṃvatsaraphalapradaḥ ||
dvitīye cāṣṭamir mmāsai(3)s tribhir māsais triyāmikaḥ || 2 ||
caturthe cārddhamāsena dṛśyate nātra saṃśayaḥ ||
aruṇodayavelāyāṃ sadya (!) sva(4)pnaphalaṃ bhavet || 3 || (fol. 1v1–4)
End
kharoṣṭramahiṣair ⟨y⟩yas tu yānam āho(!)ha(7)te naraḥ ||
abhyaṃgitas tu tailena sa mṛtyuṃ śīghram āpnuyāt || 50 ||
devatā yatra nṛtyanti gāyanti (8) ca hasanti ca ||
āsphoṭayanti dhāvanti diśe tatra vinaśyati || 51 ||
śiro vinānyagātreṣu tṛṇavṛkṣasamudbhava
kṛntanamy ūrddhakāsthānāṃ (!) muṃḍanaṃ bhagnatā tathā || 52 || (fol. 4v6–8)
Colophon
|| iti śrīsvapnādhyāya (!) samāpta (!) || śubhaṃ || (fol. 4v1)
Microfilm Details
Reel No. A 433/41
Date of Filming 10-10-1972
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 07-08-2007
Bibliography