A 433-41 Svapnādhyāya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 433/41
Title: Svapnādhyāya
Dimensions: 24.5 x 11.4 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/659
Remarks:


Reel No. A 433-41 Inventory No. 73529

Title Svapnādhyāya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 24.3 x 11.5 cm

Folios 4

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the marginal title sva.dhyā. and in the lower right-hand margin under the rāmaḥ

Place of Deposit NAK

Accession No. 5/659

Manuscript Features

munir varāṭakasyātivarṇako jāṭalir manuḥ ||

mūṣāsṛpāṭīr ⟨ka⟩ karkandhūr yaṣṭi śāṭī kaṭī kuṭī ityamaraḥ ||

Excerpts

Beginning

śrīgaṇeśāya nama(!) ||

svapnādhyāyaṃ pravakṣyāmi yathā sarvatra bhāṣitaṃ ||

avijñātasvarūpāṇāṃ narāṇāṃ (2) jñānahetave ||

svapnas tu prathame yāme saṃvatsaraphalapradaḥ ||

dvitīye cāṣṭamir mmāsai(3)s tribhir māsais triyāmikaḥ || 2 ||

caturthe cārddhamāsena dṛśyate nātra saṃśayaḥ ||

aruṇodayavelāyāṃ sadya (!) sva(4)pnaphalaṃ bhavet || 3 || (fol. 1v1–4)

End

kharoṣṭramahiṣair ⟨y⟩yas tu yānam āho(!)ha(7)te naraḥ ||

abhyaṃgitas tu tailena sa mṛtyuṃ śīghram āpnuyāt || 50 ||

devatā yatra nṛtyanti gāyanti (8) ca hasanti ca ||

āsphoṭayanti dhāvanti diśe tatra vinaśyati || 51 ||

śiro vinānyagātreṣu tṛṇavṛkṣasamudbhava

kṛntanamy ūrddhakāsthānāṃ (!) muṃḍanaṃ bhagnatā tathā || 52 || (fol. 4v6–8)

Colophon

|| iti śrīsvapnādhyāya (!) samāpta (!)  || śubhaṃ || (fol. 4v1)

Microfilm Details

Reel No. A 433/41

Date of Filming 10-10-1972

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 07-08-2007

Bibliography